Declension table of ?samprabuddha

Deva

NeuterSingularDualPlural
Nominativesamprabuddham samprabuddhe samprabuddhāni
Vocativesamprabuddha samprabuddhe samprabuddhāni
Accusativesamprabuddham samprabuddhe samprabuddhāni
Instrumentalsamprabuddhena samprabuddhābhyām samprabuddhaiḥ
Dativesamprabuddhāya samprabuddhābhyām samprabuddhebhyaḥ
Ablativesamprabuddhāt samprabuddhābhyām samprabuddhebhyaḥ
Genitivesamprabuddhasya samprabuddhayoḥ samprabuddhānām
Locativesamprabuddhe samprabuddhayoḥ samprabuddheṣu

Compound samprabuddha -

Adverb -samprabuddham -samprabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria