Declension table of ?samprabodhitā

Deva

FeminineSingularDualPlural
Nominativesamprabodhitā samprabodhite samprabodhitāḥ
Vocativesamprabodhite samprabodhite samprabodhitāḥ
Accusativesamprabodhitām samprabodhite samprabodhitāḥ
Instrumentalsamprabodhitayā samprabodhitābhyām samprabodhitābhiḥ
Dativesamprabodhitāyai samprabodhitābhyām samprabodhitābhyaḥ
Ablativesamprabodhitāyāḥ samprabodhitābhyām samprabodhitābhyaḥ
Genitivesamprabodhitāyāḥ samprabodhitayoḥ samprabodhitānām
Locativesamprabodhitāyām samprabodhitayoḥ samprabodhitāsu

Adverb -samprabodhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria