Declension table of ?samprabodhita

Deva

NeuterSingularDualPlural
Nominativesamprabodhitam samprabodhite samprabodhitāni
Vocativesamprabodhita samprabodhite samprabodhitāni
Accusativesamprabodhitam samprabodhite samprabodhitāni
Instrumentalsamprabodhitena samprabodhitābhyām samprabodhitaiḥ
Dativesamprabodhitāya samprabodhitābhyām samprabodhitebhyaḥ
Ablativesamprabodhitāt samprabodhitābhyām samprabodhitebhyaḥ
Genitivesamprabodhitasya samprabodhitayoḥ samprabodhitānām
Locativesamprabodhite samprabodhitayoḥ samprabodhiteṣu

Compound samprabodhita -

Adverb -samprabodhitam -samprabodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria