Declension table of ?samprabhava

Deva

MasculineSingularDualPlural
Nominativesamprabhavaḥ samprabhavau samprabhavāḥ
Vocativesamprabhava samprabhavau samprabhavāḥ
Accusativesamprabhavam samprabhavau samprabhavān
Instrumentalsamprabhaveṇa samprabhavābhyām samprabhavaiḥ samprabhavebhiḥ
Dativesamprabhavāya samprabhavābhyām samprabhavebhyaḥ
Ablativesamprabhavāt samprabhavābhyām samprabhavebhyaḥ
Genitivesamprabhavasya samprabhavayoḥ samprabhavāṇām
Locativesamprabhave samprabhavayoḥ samprabhaveṣu

Compound samprabhava -

Adverb -samprabhavam -samprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria