Declension table of samprārthitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprārthitā | samprārthite | samprārthitāḥ |
Vocative | samprārthite | samprārthite | samprārthitāḥ |
Accusative | samprārthitām | samprārthite | samprārthitāḥ |
Instrumental | samprārthitayā | samprārthitābhyām | samprārthitābhiḥ |
Dative | samprārthitāyai | samprārthitābhyām | samprārthitābhyaḥ |
Ablative | samprārthitāyāḥ | samprārthitābhyām | samprārthitābhyaḥ |
Genitive | samprārthitāyāḥ | samprārthitayoḥ | samprārthitānām |
Locative | samprārthitāyām | samprārthitayoḥ | samprārthitāsu |