Declension table of ?samprārthita

Deva

MasculineSingularDualPlural
Nominativesamprārthitaḥ samprārthitau samprārthitāḥ
Vocativesamprārthita samprārthitau samprārthitāḥ
Accusativesamprārthitam samprārthitau samprārthitān
Instrumentalsamprārthitena samprārthitābhyām samprārthitaiḥ samprārthitebhiḥ
Dativesamprārthitāya samprārthitābhyām samprārthitebhyaḥ
Ablativesamprārthitāt samprārthitābhyām samprārthitebhyaḥ
Genitivesamprārthitasya samprārthitayoḥ samprārthitānām
Locativesamprārthite samprārthitayoḥ samprārthiteṣu

Compound samprārthita -

Adverb -samprārthitam -samprārthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria