Declension table of ?samprāpya

Deva

MasculineSingularDualPlural
Nominativesamprāpyaḥ samprāpyau samprāpyāḥ
Vocativesamprāpya samprāpyau samprāpyāḥ
Accusativesamprāpyam samprāpyau samprāpyān
Instrumentalsamprāpyeṇa samprāpyābhyām samprāpyaiḥ samprāpyebhiḥ
Dativesamprāpyāya samprāpyābhyām samprāpyebhyaḥ
Ablativesamprāpyāt samprāpyābhyām samprāpyebhyaḥ
Genitivesamprāpyasya samprāpyayoḥ samprāpyāṇām
Locativesamprāpye samprāpyayoḥ samprāpyeṣu

Compound samprāpya -

Adverb -samprāpyam -samprāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria