Declension table of ?samprāptayauvana

Deva

NeuterSingularDualPlural
Nominativesamprāptayauvanam samprāptayauvane samprāptayauvanāni
Vocativesamprāptayauvana samprāptayauvane samprāptayauvanāni
Accusativesamprāptayauvanam samprāptayauvane samprāptayauvanāni
Instrumentalsamprāptayauvanena samprāptayauvanābhyām samprāptayauvanaiḥ
Dativesamprāptayauvanāya samprāptayauvanābhyām samprāptayauvanebhyaḥ
Ablativesamprāptayauvanāt samprāptayauvanābhyām samprāptayauvanebhyaḥ
Genitivesamprāptayauvanasya samprāptayauvanayoḥ samprāptayauvanānām
Locativesamprāptayauvane samprāptayauvanayoḥ samprāptayauvaneṣu

Compound samprāptayauvana -

Adverb -samprāptayauvanam -samprāptayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria