Declension table of ?samprāptayauvana

Deva

MasculineSingularDualPlural
Nominativesamprāptayauvanaḥ samprāptayauvanau samprāptayauvanāḥ
Vocativesamprāptayauvana samprāptayauvanau samprāptayauvanāḥ
Accusativesamprāptayauvanam samprāptayauvanau samprāptayauvanān
Instrumentalsamprāptayauvanena samprāptayauvanābhyām samprāptayauvanaiḥ samprāptayauvanebhiḥ
Dativesamprāptayauvanāya samprāptayauvanābhyām samprāptayauvanebhyaḥ
Ablativesamprāptayauvanāt samprāptayauvanābhyām samprāptayauvanebhyaḥ
Genitivesamprāptayauvanasya samprāptayauvanayoḥ samprāptayauvanānām
Locativesamprāptayauvane samprāptayauvanayoḥ samprāptayauvaneṣu

Compound samprāptayauvana -

Adverb -samprāptayauvanam -samprāptayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria