Declension table of ?samprāptavya

Deva

NeuterSingularDualPlural
Nominativesamprāptavyam samprāptavye samprāptavyāni
Vocativesamprāptavya samprāptavye samprāptavyāni
Accusativesamprāptavyam samprāptavye samprāptavyāni
Instrumentalsamprāptavyena samprāptavyābhyām samprāptavyaiḥ
Dativesamprāptavyāya samprāptavyābhyām samprāptavyebhyaḥ
Ablativesamprāptavyāt samprāptavyābhyām samprāptavyebhyaḥ
Genitivesamprāptavyasya samprāptavyayoḥ samprāptavyānām
Locativesamprāptavye samprāptavyayoḥ samprāptavyeṣu

Compound samprāptavya -

Adverb -samprāptavyam -samprāptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria