Declension table of samprāptavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprāptavyam | samprāptavye | samprāptavyāni |
Vocative | samprāptavya | samprāptavye | samprāptavyāni |
Accusative | samprāptavyam | samprāptavye | samprāptavyāni |
Instrumental | samprāptavyena | samprāptavyābhyām | samprāptavyaiḥ |
Dative | samprāptavyāya | samprāptavyābhyām | samprāptavyebhyaḥ |
Ablative | samprāptavyāt | samprāptavyābhyām | samprāptavyebhyaḥ |
Genitive | samprāptavyasya | samprāptavyayoḥ | samprāptavyānām |
Locative | samprāptavye | samprāptavyayoḥ | samprāptavyeṣu |