Declension table of ?samprāptavya

Deva

MasculineSingularDualPlural
Nominativesamprāptavyaḥ samprāptavyau samprāptavyāḥ
Vocativesamprāptavya samprāptavyau samprāptavyāḥ
Accusativesamprāptavyam samprāptavyau samprāptavyān
Instrumentalsamprāptavyena samprāptavyābhyām samprāptavyaiḥ samprāptavyebhiḥ
Dativesamprāptavyāya samprāptavyābhyām samprāptavyebhyaḥ
Ablativesamprāptavyāt samprāptavyābhyām samprāptavyebhyaḥ
Genitivesamprāptavyasya samprāptavyayoḥ samprāptavyānām
Locativesamprāptavye samprāptavyayoḥ samprāptavyeṣu

Compound samprāptavya -

Adverb -samprāptavyam -samprāptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria