Declension table of ?samprāptavidya

Deva

MasculineSingularDualPlural
Nominativesamprāptavidyaḥ samprāptavidyau samprāptavidyāḥ
Vocativesamprāptavidya samprāptavidyau samprāptavidyāḥ
Accusativesamprāptavidyam samprāptavidyau samprāptavidyān
Instrumentalsamprāptavidyena samprāptavidyābhyām samprāptavidyaiḥ samprāptavidyebhiḥ
Dativesamprāptavidyāya samprāptavidyābhyām samprāptavidyebhyaḥ
Ablativesamprāptavidyāt samprāptavidyābhyām samprāptavidyebhyaḥ
Genitivesamprāptavidyasya samprāptavidyayoḥ samprāptavidyānām
Locativesamprāptavidye samprāptavidyayoḥ samprāptavidyeṣu

Compound samprāptavidya -

Adverb -samprāptavidyam -samprāptavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria