Declension table of samprāpta

Deva

NeuterSingularDualPlural
Nominativesamprāptam samprāpte samprāptāni
Vocativesamprāpta samprāpte samprāptāni
Accusativesamprāptam samprāpte samprāptāni
Instrumentalsamprāptena samprāptābhyām samprāptaiḥ
Dativesamprāptāya samprāptābhyām samprāptebhyaḥ
Ablativesamprāptāt samprāptābhyām samprāptebhyaḥ
Genitivesamprāptasya samprāptayoḥ samprāptānām
Locativesamprāpte samprāptayoḥ samprāpteṣu

Compound samprāpta -

Adverb -samprāptam -samprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria