Declension table of ?sampraṣṭavya

Deva

NeuterSingularDualPlural
Nominativesampraṣṭavyam sampraṣṭavye sampraṣṭavyāni
Vocativesampraṣṭavya sampraṣṭavye sampraṣṭavyāni
Accusativesampraṣṭavyam sampraṣṭavye sampraṣṭavyāni
Instrumentalsampraṣṭavyena sampraṣṭavyābhyām sampraṣṭavyaiḥ
Dativesampraṣṭavyāya sampraṣṭavyābhyām sampraṣṭavyebhyaḥ
Ablativesampraṣṭavyāt sampraṣṭavyābhyām sampraṣṭavyebhyaḥ
Genitivesampraṣṭavyasya sampraṣṭavyayoḥ sampraṣṭavyānām
Locativesampraṣṭavye sampraṣṭavyayoḥ sampraṣṭavyeṣu

Compound sampraṣṭavya -

Adverb -sampraṣṭavyam -sampraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria