Declension table of ?sampraṇuditā

Deva

FeminineSingularDualPlural
Nominativesampraṇuditā sampraṇudite sampraṇuditāḥ
Vocativesampraṇudite sampraṇudite sampraṇuditāḥ
Accusativesampraṇuditām sampraṇudite sampraṇuditāḥ
Instrumentalsampraṇuditayā sampraṇuditābhyām sampraṇuditābhiḥ
Dativesampraṇuditāyai sampraṇuditābhyām sampraṇuditābhyaḥ
Ablativesampraṇuditāyāḥ sampraṇuditābhyām sampraṇuditābhyaḥ
Genitivesampraṇuditāyāḥ sampraṇuditayoḥ sampraṇuditānām
Locativesampraṇuditāyām sampraṇuditayoḥ sampraṇuditāsu

Adverb -sampraṇuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria