Declension table of ?sampraṇudita

Deva

NeuterSingularDualPlural
Nominativesampraṇuditam sampraṇudite sampraṇuditāni
Vocativesampraṇudita sampraṇudite sampraṇuditāni
Accusativesampraṇuditam sampraṇudite sampraṇuditāni
Instrumentalsampraṇuditena sampraṇuditābhyām sampraṇuditaiḥ
Dativesampraṇuditāya sampraṇuditābhyām sampraṇuditebhyaḥ
Ablativesampraṇuditāt sampraṇuditābhyām sampraṇuditebhyaḥ
Genitivesampraṇuditasya sampraṇuditayoḥ sampraṇuditānām
Locativesampraṇudite sampraṇuditayoḥ sampraṇuditeṣu

Compound sampraṇudita -

Adverb -sampraṇuditam -sampraṇuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria