Declension table of sampraṇuditaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampraṇuditaḥ | sampraṇuditau | sampraṇuditāḥ |
Vocative | sampraṇudita | sampraṇuditau | sampraṇuditāḥ |
Accusative | sampraṇuditam | sampraṇuditau | sampraṇuditān |
Instrumental | sampraṇuditena | sampraṇuditābhyām | sampraṇuditaiḥ |
Dative | sampraṇuditāya | sampraṇuditābhyām | sampraṇuditebhyaḥ |
Ablative | sampraṇuditāt | sampraṇuditābhyām | sampraṇuditebhyaḥ |
Genitive | sampraṇuditasya | sampraṇuditayoḥ | sampraṇuditānām |
Locative | sampraṇudite | sampraṇuditayoḥ | sampraṇuditeṣu |