Declension table of sampraṇīta

Deva

MasculineSingularDualPlural
Nominativesampraṇītaḥ sampraṇītau sampraṇītāḥ
Vocativesampraṇīta sampraṇītau sampraṇītāḥ
Accusativesampraṇītam sampraṇītau sampraṇītān
Instrumentalsampraṇītena sampraṇītābhyām sampraṇītaiḥ sampraṇītebhiḥ
Dativesampraṇītāya sampraṇītābhyām sampraṇītebhyaḥ
Ablativesampraṇītāt sampraṇītābhyām sampraṇītebhyaḥ
Genitivesampraṇītasya sampraṇītayoḥ sampraṇītānām
Locativesampraṇīte sampraṇītayoḥ sampraṇīteṣu

Compound sampraṇīta -

Adverb -sampraṇītam -sampraṇītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria