Declension table of sampraṇāditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampraṇāditam | sampraṇādite | sampraṇāditāni |
Vocative | sampraṇādita | sampraṇādite | sampraṇāditāni |
Accusative | sampraṇāditam | sampraṇādite | sampraṇāditāni |
Instrumental | sampraṇāditena | sampraṇāditābhyām | sampraṇāditaiḥ |
Dative | sampraṇāditāya | sampraṇāditābhyām | sampraṇāditebhyaḥ |
Ablative | sampraṇāditāt | sampraṇāditābhyām | sampraṇāditebhyaḥ |
Genitive | sampraṇāditasya | sampraṇāditayoḥ | sampraṇāditānām |
Locative | sampraṇādite | sampraṇāditayoḥ | sampraṇāditeṣu |