Declension table of ?sampraṇādita

Deva

MasculineSingularDualPlural
Nominativesampraṇāditaḥ sampraṇāditau sampraṇāditāḥ
Vocativesampraṇādita sampraṇāditau sampraṇāditāḥ
Accusativesampraṇāditam sampraṇāditau sampraṇāditān
Instrumentalsampraṇāditena sampraṇāditābhyām sampraṇāditaiḥ sampraṇāditebhiḥ
Dativesampraṇāditāya sampraṇāditābhyām sampraṇāditebhyaḥ
Ablativesampraṇāditāt sampraṇāditābhyām sampraṇāditebhyaḥ
Genitivesampraṇāditasya sampraṇāditayoḥ sampraṇāditānām
Locativesampraṇādite sampraṇāditayoḥ sampraṇāditeṣu

Compound sampraṇādita -

Adverb -sampraṇāditam -sampraṇāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria