Declension table of ?sampraṇāda

Deva

MasculineSingularDualPlural
Nominativesampraṇādaḥ sampraṇādau sampraṇādāḥ
Vocativesampraṇāda sampraṇādau sampraṇādāḥ
Accusativesampraṇādam sampraṇādau sampraṇādān
Instrumentalsampraṇādena sampraṇādābhyām sampraṇādaiḥ sampraṇādebhiḥ
Dativesampraṇādāya sampraṇādābhyām sampraṇādebhyaḥ
Ablativesampraṇādāt sampraṇādābhyām sampraṇādebhyaḥ
Genitivesampraṇādasya sampraṇādayoḥ sampraṇādānām
Locativesampraṇāde sampraṇādayoḥ sampraṇādeṣu

Compound sampraṇāda -

Adverb -sampraṇādam -sampraṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria