Declension table of samplava

Deva

MasculineSingularDualPlural
Nominativesamplavaḥ samplavau samplavāḥ
Vocativesamplava samplavau samplavāḥ
Accusativesamplavam samplavau samplavān
Instrumentalsamplavena samplavābhyām samplavaiḥ samplavebhiḥ
Dativesamplavāya samplavābhyām samplavebhyaḥ
Ablativesamplavāt samplavābhyām samplavebhyaḥ
Genitivesamplavasya samplavayoḥ samplavānām
Locativesamplave samplavayoḥ samplaveṣu

Compound samplava -

Adverb -samplavam -samplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria