Declension table of ?sampipādayiṣita

Deva

NeuterSingularDualPlural
Nominativesampipādayiṣitam sampipādayiṣite sampipādayiṣitāni
Vocativesampipādayiṣita sampipādayiṣite sampipādayiṣitāni
Accusativesampipādayiṣitam sampipādayiṣite sampipādayiṣitāni
Instrumentalsampipādayiṣitena sampipādayiṣitābhyām sampipādayiṣitaiḥ
Dativesampipādayiṣitāya sampipādayiṣitābhyām sampipādayiṣitebhyaḥ
Ablativesampipādayiṣitāt sampipādayiṣitābhyām sampipādayiṣitebhyaḥ
Genitivesampipādayiṣitasya sampipādayiṣitayoḥ sampipādayiṣitānām
Locativesampipādayiṣite sampipādayiṣitayoḥ sampipādayiṣiteṣu

Compound sampipādayiṣita -

Adverb -sampipādayiṣitam -sampipādayiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria