Declension table of sampipādayiṣita

Deva

MasculineSingularDualPlural
Nominativesampipādayiṣitaḥ sampipādayiṣitau sampipādayiṣitāḥ
Vocativesampipādayiṣita sampipādayiṣitau sampipādayiṣitāḥ
Accusativesampipādayiṣitam sampipādayiṣitau sampipādayiṣitān
Instrumentalsampipādayiṣitena sampipādayiṣitābhyām sampipādayiṣitaiḥ
Dativesampipādayiṣitāya sampipādayiṣitābhyām sampipādayiṣitebhyaḥ
Ablativesampipādayiṣitāt sampipādayiṣitābhyām sampipādayiṣitebhyaḥ
Genitivesampipādayiṣitasya sampipādayiṣitayoḥ sampipādayiṣitānām
Locativesampipādayiṣite sampipādayiṣitayoḥ sampipādayiṣiteṣu

Compound sampipādayiṣita -

Adverb -sampipādayiṣitam -sampipādayiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria