Declension table of ?sampipādayiṣā

Deva

FeminineSingularDualPlural
Nominativesampipādayiṣā sampipādayiṣe sampipādayiṣāḥ
Vocativesampipādayiṣe sampipādayiṣe sampipādayiṣāḥ
Accusativesampipādayiṣām sampipādayiṣe sampipādayiṣāḥ
Instrumentalsampipādayiṣayā sampipādayiṣābhyām sampipādayiṣābhiḥ
Dativesampipādayiṣāyai sampipādayiṣābhyām sampipādayiṣābhyaḥ
Ablativesampipādayiṣāyāḥ sampipādayiṣābhyām sampipādayiṣābhyaḥ
Genitivesampipādayiṣāyāḥ sampipādayiṣayoḥ sampipādayiṣāṇām
Locativesampipādayiṣāyām sampipādayiṣayoḥ sampipādayiṣāsu

Adverb -sampipādayiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria