Declension table of sampīḍitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampīḍitā | sampīḍite | sampīḍitāḥ |
Vocative | sampīḍite | sampīḍite | sampīḍitāḥ |
Accusative | sampīḍitām | sampīḍite | sampīḍitāḥ |
Instrumental | sampīḍitayā | sampīḍitābhyām | sampīḍitābhiḥ |
Dative | sampīḍitāyai | sampīḍitābhyām | sampīḍitābhyaḥ |
Ablative | sampīḍitāyāḥ | sampīḍitābhyām | sampīḍitābhyaḥ |
Genitive | sampīḍitāyāḥ | sampīḍitayoḥ | sampīḍitānām |
Locative | sampīḍitāyām | sampīḍitayoḥ | sampīḍitāsu |