Declension table of sampīḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampīḍitaḥ | sampīḍitau | sampīḍitāḥ |
Vocative | sampīḍita | sampīḍitau | sampīḍitāḥ |
Accusative | sampīḍitam | sampīḍitau | sampīḍitān |
Instrumental | sampīḍitena | sampīḍitābhyām | sampīḍitaiḥ |
Dative | sampīḍitāya | sampīḍitābhyām | sampīḍitebhyaḥ |
Ablative | sampīḍitāt | sampīḍitābhyām | sampīḍitebhyaḥ |
Genitive | sampīḍitasya | sampīḍitayoḥ | sampīḍitānām |
Locative | sampīḍite | sampīḍitayoḥ | sampīḍiteṣu |