Declension table of ?sampīḍana

Deva

NeuterSingularDualPlural
Nominativesampīḍanam sampīḍane sampīḍanāni
Vocativesampīḍana sampīḍane sampīḍanāni
Accusativesampīḍanam sampīḍane sampīḍanāni
Instrumentalsampīḍanena sampīḍanābhyām sampīḍanaiḥ
Dativesampīḍanāya sampīḍanābhyām sampīḍanebhyaḥ
Ablativesampīḍanāt sampīḍanābhyām sampīḍanebhyaḥ
Genitivesampīḍanasya sampīḍanayoḥ sampīḍanānām
Locativesampīḍane sampīḍanayoḥ sampīḍaneṣu

Compound sampīḍana -

Adverb -sampīḍanam -sampīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria