Declension table of ?sampidhāna

Deva

NeuterSingularDualPlural
Nominativesampidhānam sampidhāne sampidhānāni
Vocativesampidhāna sampidhāne sampidhānāni
Accusativesampidhānam sampidhāne sampidhānāni
Instrumentalsampidhānena sampidhānābhyām sampidhānaiḥ
Dativesampidhānāya sampidhānābhyām sampidhānebhyaḥ
Ablativesampidhānāt sampidhānābhyām sampidhānebhyaḥ
Genitivesampidhānasya sampidhānayoḥ sampidhānānām
Locativesampidhāne sampidhānayoḥ sampidhāneṣu

Compound sampidhāna -

Adverb -sampidhānam -sampidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria