Declension table of ?sampiṇḍitāṅguli

Deva

MasculineSingularDualPlural
Nominativesampiṇḍitāṅguliḥ sampiṇḍitāṅgulī sampiṇḍitāṅgulayaḥ
Vocativesampiṇḍitāṅgule sampiṇḍitāṅgulī sampiṇḍitāṅgulayaḥ
Accusativesampiṇḍitāṅgulim sampiṇḍitāṅgulī sampiṇḍitāṅgulīn
Instrumentalsampiṇḍitāṅgulinā sampiṇḍitāṅgulibhyām sampiṇḍitāṅgulibhiḥ
Dativesampiṇḍitāṅgulaye sampiṇḍitāṅgulibhyām sampiṇḍitāṅgulibhyaḥ
Ablativesampiṇḍitāṅguleḥ sampiṇḍitāṅgulibhyām sampiṇḍitāṅgulibhyaḥ
Genitivesampiṇḍitāṅguleḥ sampiṇḍitāṅgulyoḥ sampiṇḍitāṅgulīnām
Locativesampiṇḍitāṅgulau sampiṇḍitāṅgulyoḥ sampiṇḍitāṅguliṣu

Compound sampiṇḍitāṅguli -

Adverb -sampiṇḍitāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria