Declension table of sampiṇḍitāṅguliDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampiṇḍitāṅguliḥ | sampiṇḍitāṅgulī | sampiṇḍitāṅgulayaḥ |
Vocative | sampiṇḍitāṅgule | sampiṇḍitāṅgulī | sampiṇḍitāṅgulayaḥ |
Accusative | sampiṇḍitāṅgulim | sampiṇḍitāṅgulī | sampiṇḍitāṅgulīn |
Instrumental | sampiṇḍitāṅgulinā | sampiṇḍitāṅgulibhyām | sampiṇḍitāṅgulibhiḥ |
Dative | sampiṇḍitāṅgulaye | sampiṇḍitāṅgulibhyām | sampiṇḍitāṅgulibhyaḥ |
Ablative | sampiṇḍitāṅguleḥ | sampiṇḍitāṅgulibhyām | sampiṇḍitāṅgulibhyaḥ |
Genitive | sampiṇḍitāṅguleḥ | sampiṇḍitāṅgulyoḥ | sampiṇḍitāṅgulīnām |
Locative | sampiṇḍitāṅgulau | sampiṇḍitāṅgulyoḥ | sampiṇḍitāṅguliṣu |