Declension table of ?sampiṇḍitā

Deva

FeminineSingularDualPlural
Nominativesampiṇḍitā sampiṇḍite sampiṇḍitāḥ
Vocativesampiṇḍite sampiṇḍite sampiṇḍitāḥ
Accusativesampiṇḍitām sampiṇḍite sampiṇḍitāḥ
Instrumentalsampiṇḍitayā sampiṇḍitābhyām sampiṇḍitābhiḥ
Dativesampiṇḍitāyai sampiṇḍitābhyām sampiṇḍitābhyaḥ
Ablativesampiṇḍitāyāḥ sampiṇḍitābhyām sampiṇḍitābhyaḥ
Genitivesampiṇḍitāyāḥ sampiṇḍitayoḥ sampiṇḍitānām
Locativesampiṇḍitāyām sampiṇḍitayoḥ sampiṇḍitāsu

Adverb -sampiṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria