Declension table of ?samphulla

Deva

NeuterSingularDualPlural
Nominativesamphullam samphulle samphullāni
Vocativesamphulla samphulle samphullāni
Accusativesamphullam samphulle samphullāni
Instrumentalsamphullena samphullābhyām samphullaiḥ
Dativesamphullāya samphullābhyām samphullebhyaḥ
Ablativesamphullāt samphullābhyām samphullebhyaḥ
Genitivesamphullasya samphullayoḥ samphullānām
Locativesamphulle samphullayoḥ samphulleṣu

Compound samphulla -

Adverb -samphullam -samphullāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria