Declension table of ?samphulla

Deva

MasculineSingularDualPlural
Nominativesamphullaḥ samphullau samphullāḥ
Vocativesamphulla samphullau samphullāḥ
Accusativesamphullam samphullau samphullān
Instrumentalsamphullena samphullābhyām samphullaiḥ samphullebhiḥ
Dativesamphullāya samphullābhyām samphullebhyaḥ
Ablativesamphullāt samphullābhyām samphullebhyaḥ
Genitivesamphullasya samphullayoḥ samphullānām
Locativesamphulle samphullayoḥ samphulleṣu

Compound samphulla -

Adverb -samphullam -samphullāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria