Declension table of ?sampheṭa

Deva

MasculineSingularDualPlural
Nominativesampheṭaḥ sampheṭau sampheṭāḥ
Vocativesampheṭa sampheṭau sampheṭāḥ
Accusativesampheṭam sampheṭau sampheṭān
Instrumentalsampheṭena sampheṭābhyām sampheṭaiḥ sampheṭebhiḥ
Dativesampheṭāya sampheṭābhyām sampheṭebhyaḥ
Ablativesampheṭāt sampheṭābhyām sampheṭebhyaḥ
Genitivesampheṭasya sampheṭayoḥ sampheṭānām
Locativesampheṭe sampheṭayoḥ sampheṭeṣu

Compound sampheṭa -

Adverb -sampheṭam -sampheṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria