Declension table of samphāla

Deva

MasculineSingularDualPlural
Nominativesamphālaḥ samphālau samphālāḥ
Vocativesamphāla samphālau samphālāḥ
Accusativesamphālam samphālau samphālān
Instrumentalsamphālena samphālābhyām samphālaiḥ
Dativesamphālāya samphālābhyām samphālebhyaḥ
Ablativesamphālāt samphālābhyām samphālebhyaḥ
Genitivesamphālasya samphālayoḥ samphālānām
Locativesamphāle samphālayoḥ samphāleṣu

Compound samphāla -

Adverb -samphālam -samphālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria