Declension table of ?sampeṣa

Deva

MasculineSingularDualPlural
Nominativesampeṣaḥ sampeṣau sampeṣāḥ
Vocativesampeṣa sampeṣau sampeṣāḥ
Accusativesampeṣam sampeṣau sampeṣān
Instrumentalsampeṣeṇa sampeṣābhyām sampeṣaiḥ sampeṣebhiḥ
Dativesampeṣāya sampeṣābhyām sampeṣebhyaḥ
Ablativesampeṣāt sampeṣābhyām sampeṣebhyaḥ
Genitivesampeṣasya sampeṣayoḥ sampeṣāṇām
Locativesampeṣe sampeṣayoḥ sampeṣeṣu

Compound sampeṣa -

Adverb -sampeṣam -sampeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria