Declension table of sampavanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampavanam | sampavane | sampavanāni |
Vocative | sampavana | sampavane | sampavanāni |
Accusative | sampavanam | sampavane | sampavanāni |
Instrumental | sampavanena | sampavanābhyām | sampavanaiḥ |
Dative | sampavanāya | sampavanābhyām | sampavanebhyaḥ |
Ablative | sampavanāt | sampavanābhyām | sampavanebhyaḥ |
Genitive | sampavanasya | sampavanayoḥ | sampavanānām |
Locative | sampavane | sampavanayoḥ | sampavaneṣu |