Declension table of sampatkumārastotraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampatkumārastotram | sampatkumārastotre | sampatkumārastotrāṇi |
Vocative | sampatkumārastotra | sampatkumārastotre | sampatkumārastotrāṇi |
Accusative | sampatkumārastotram | sampatkumārastotre | sampatkumārastotrāṇi |
Instrumental | sampatkumārastotreṇa | sampatkumārastotrābhyām | sampatkumārastotraiḥ |
Dative | sampatkumārastotrāya | sampatkumārastotrābhyām | sampatkumārastotrebhyaḥ |
Ablative | sampatkumārastotrāt | sampatkumārastotrābhyām | sampatkumārastotrebhyaḥ |
Genitive | sampatkumārastotrasya | sampatkumārastotrayoḥ | sampatkumārastotrāṇām |
Locative | sampatkumārastotre | sampatkumārastotrayoḥ | sampatkumārastotreṣu |