Declension table of ?sampatkumāramaṅgalāśāsana

Deva

NeuterSingularDualPlural
Nominativesampatkumāramaṅgalāśāsanam sampatkumāramaṅgalāśāsane sampatkumāramaṅgalāśāsanāni
Vocativesampatkumāramaṅgalāśāsana sampatkumāramaṅgalāśāsane sampatkumāramaṅgalāśāsanāni
Accusativesampatkumāramaṅgalāśāsanam sampatkumāramaṅgalāśāsane sampatkumāramaṅgalāśāsanāni
Instrumentalsampatkumāramaṅgalāśāsanena sampatkumāramaṅgalāśāsanābhyām sampatkumāramaṅgalāśāsanaiḥ
Dativesampatkumāramaṅgalāśāsanāya sampatkumāramaṅgalāśāsanābhyām sampatkumāramaṅgalāśāsanebhyaḥ
Ablativesampatkumāramaṅgalāśāsanāt sampatkumāramaṅgalāśāsanābhyām sampatkumāramaṅgalāśāsanebhyaḥ
Genitivesampatkumāramaṅgalāśāsanasya sampatkumāramaṅgalāśāsanayoḥ sampatkumāramaṅgalāśāsanānām
Locativesampatkumāramaṅgalāśāsane sampatkumāramaṅgalāśāsanayoḥ sampatkumāramaṅgalāśāsaneṣu

Compound sampatkumāramaṅgalāśāsana -

Adverb -sampatkumāramaṅgalāśāsanam -sampatkumāramaṅgalāśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria