Declension table of ?sampatitā

Deva

FeminineSingularDualPlural
Nominativesampatitā sampatite sampatitāḥ
Vocativesampatite sampatite sampatitāḥ
Accusativesampatitām sampatite sampatitāḥ
Instrumentalsampatitayā sampatitābhyām sampatitābhiḥ
Dativesampatitāyai sampatitābhyām sampatitābhyaḥ
Ablativesampatitāyāḥ sampatitābhyām sampatitābhyaḥ
Genitivesampatitāyāḥ sampatitayoḥ sampatitānām
Locativesampatitāyām sampatitayoḥ sampatitāsu

Adverb -sampatitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria