Declension table of ?sampatita

Deva

NeuterSingularDualPlural
Nominativesampatitam sampatite sampatitāni
Vocativesampatita sampatite sampatitāni
Accusativesampatitam sampatite sampatitāni
Instrumentalsampatitena sampatitābhyām sampatitaiḥ
Dativesampatitāya sampatitābhyām sampatitebhyaḥ
Ablativesampatitāt sampatitābhyām sampatitebhyaḥ
Genitivesampatitasya sampatitayoḥ sampatitānām
Locativesampatite sampatitayoḥ sampatiteṣu

Compound sampatita -

Adverb -sampatitam -sampatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria