Declension table of ?samparyāsana

Deva

NeuterSingularDualPlural
Nominativesamparyāsanam samparyāsane samparyāsanāni
Vocativesamparyāsana samparyāsane samparyāsanāni
Accusativesamparyāsanam samparyāsane samparyāsanāni
Instrumentalsamparyāsanena samparyāsanābhyām samparyāsanaiḥ
Dativesamparyāsanāya samparyāsanābhyām samparyāsanebhyaḥ
Ablativesamparyāsanāt samparyāsanābhyām samparyāsanebhyaḥ
Genitivesamparyāsanasya samparyāsanayoḥ samparyāsanānām
Locativesamparyāsane samparyāsanayoḥ samparyāsaneṣu

Compound samparyāsana -

Adverb -samparyāsanam -samparyāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria