Declension table of ?sampariśrita

Deva

NeuterSingularDualPlural
Nominativesampariśritam sampariśrite sampariśritāni
Vocativesampariśrita sampariśrite sampariśritāni
Accusativesampariśritam sampariśrite sampariśritāni
Instrumentalsampariśritena sampariśritābhyām sampariśritaiḥ
Dativesampariśritāya sampariśritābhyām sampariśritebhyaḥ
Ablativesampariśritāt sampariśritābhyām sampariśritebhyaḥ
Genitivesampariśritasya sampariśritayoḥ sampariśritānām
Locativesampariśrite sampariśritayoḥ sampariśriteṣu

Compound sampariśrita -

Adverb -sampariśritam -sampariśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria