Declension table of ?sampariśrita

Deva

MasculineSingularDualPlural
Nominativesampariśritaḥ sampariśritau sampariśritāḥ
Vocativesampariśrita sampariśritau sampariśritāḥ
Accusativesampariśritam sampariśritau sampariśritān
Instrumentalsampariśritena sampariśritābhyām sampariśritaiḥ sampariśritebhiḥ
Dativesampariśritāya sampariśritābhyām sampariśritebhyaḥ
Ablativesampariśritāt sampariśritābhyām sampariśritebhyaḥ
Genitivesampariśritasya sampariśritayoḥ sampariśritānām
Locativesampariśrite sampariśritayoḥ sampariśriteṣu

Compound sampariśrita -

Adverb -sampariśritam -sampariśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria