Declension table of sampariśrāntaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampariśrāntam | sampariśrānte | sampariśrāntāni |
Vocative | sampariśrānta | sampariśrānte | sampariśrāntāni |
Accusative | sampariśrāntam | sampariśrānte | sampariśrāntāni |
Instrumental | sampariśrāntena | sampariśrāntābhyām | sampariśrāntaiḥ |
Dative | sampariśrāntāya | sampariśrāntābhyām | sampariśrāntebhyaḥ |
Ablative | sampariśrāntāt | sampariśrāntābhyām | sampariśrāntebhyaḥ |
Genitive | sampariśrāntasya | sampariśrāntayoḥ | sampariśrāntānām |
Locative | sampariśrānte | sampariśrāntayoḥ | sampariśrānteṣu |