Declension table of sampariśrāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampariśrāntaḥ | sampariśrāntau | sampariśrāntāḥ |
Vocative | sampariśrānta | sampariśrāntau | sampariśrāntāḥ |
Accusative | sampariśrāntam | sampariśrāntau | sampariśrāntān |
Instrumental | sampariśrāntena | sampariśrāntābhyām | sampariśrāntaiḥ |
Dative | sampariśrāntāya | sampariśrāntābhyām | sampariśrāntebhyaḥ |
Ablative | sampariśrāntāt | sampariśrāntābhyām | sampariśrāntebhyaḥ |
Genitive | sampariśrāntasya | sampariśrāntayoḥ | sampariśrāntānām |
Locative | sampariśrānte | sampariśrāntayoḥ | sampariśrānteṣu |