Declension table of ?sampariśoṣaṇa

Deva

NeuterSingularDualPlural
Nominativesampariśoṣaṇam sampariśoṣaṇe sampariśoṣaṇāni
Vocativesampariśoṣaṇa sampariśoṣaṇe sampariśoṣaṇāni
Accusativesampariśoṣaṇam sampariśoṣaṇe sampariśoṣaṇāni
Instrumentalsampariśoṣaṇena sampariśoṣaṇābhyām sampariśoṣaṇaiḥ
Dativesampariśoṣaṇāya sampariśoṣaṇābhyām sampariśoṣaṇebhyaḥ
Ablativesampariśoṣaṇāt sampariśoṣaṇābhyām sampariśoṣaṇebhyaḥ
Genitivesampariśoṣaṇasya sampariśoṣaṇayoḥ sampariśoṣaṇānām
Locativesampariśoṣaṇe sampariśoṣaṇayoḥ sampariśoṣaṇeṣu

Compound sampariśoṣaṇa -

Adverb -sampariśoṣaṇam -sampariśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria