Declension table of ?sampariveṣṭitā

Deva

FeminineSingularDualPlural
Nominativesampariveṣṭitā sampariveṣṭite sampariveṣṭitāḥ
Vocativesampariveṣṭite sampariveṣṭite sampariveṣṭitāḥ
Accusativesampariveṣṭitām sampariveṣṭite sampariveṣṭitāḥ
Instrumentalsampariveṣṭitayā sampariveṣṭitābhyām sampariveṣṭitābhiḥ
Dativesampariveṣṭitāyai sampariveṣṭitābhyām sampariveṣṭitābhyaḥ
Ablativesampariveṣṭitāyāḥ sampariveṣṭitābhyām sampariveṣṭitābhyaḥ
Genitivesampariveṣṭitāyāḥ sampariveṣṭitayoḥ sampariveṣṭitānām
Locativesampariveṣṭitāyām sampariveṣṭitayoḥ sampariveṣṭitāsu

Adverb -sampariveṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria