Declension table of ?sampariveṣṭita

Deva

MasculineSingularDualPlural
Nominativesampariveṣṭitaḥ sampariveṣṭitau sampariveṣṭitāḥ
Vocativesampariveṣṭita sampariveṣṭitau sampariveṣṭitāḥ
Accusativesampariveṣṭitam sampariveṣṭitau sampariveṣṭitān
Instrumentalsampariveṣṭitena sampariveṣṭitābhyām sampariveṣṭitaiḥ sampariveṣṭitebhiḥ
Dativesampariveṣṭitāya sampariveṣṭitābhyām sampariveṣṭitebhyaḥ
Ablativesampariveṣṭitāt sampariveṣṭitābhyām sampariveṣṭitebhyaḥ
Genitivesampariveṣṭitasya sampariveṣṭitayoḥ sampariveṣṭitānām
Locativesampariveṣṭite sampariveṣṭitayoḥ sampariveṣṭiteṣu

Compound sampariveṣṭita -

Adverb -sampariveṣṭitam -sampariveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria