Declension table of ?samparivṛttā

Deva

FeminineSingularDualPlural
Nominativesamparivṛttā samparivṛtte samparivṛttāḥ
Vocativesamparivṛtte samparivṛtte samparivṛttāḥ
Accusativesamparivṛttām samparivṛtte samparivṛttāḥ
Instrumentalsamparivṛttayā samparivṛttābhyām samparivṛttābhiḥ
Dativesamparivṛttāyai samparivṛttābhyām samparivṛttābhyaḥ
Ablativesamparivṛttāyāḥ samparivṛttābhyām samparivṛttābhyaḥ
Genitivesamparivṛttāyāḥ samparivṛttayoḥ samparivṛttānām
Locativesamparivṛttāyām samparivṛttayoḥ samparivṛttāsu

Adverb -samparivṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria